कृदन्तरूपाणि - उत् + श्रङ्ग् - श्रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छ्रङ्गणम् / उच्श्रङ्गणम्
अनीयर्
उच्छ्रङ्गणीयः / उच्श्रङ्गणीयः - उच्छ्रङ्गणीया / उच्श्रङ्गणीया
ण्वुल्
उच्छ्रङ्गकः / उच्श्रङ्गकः - उच्छ्रङ्गिका / उच्श्रङ्गिका
तुमुँन्
उच्छ्रङ्गितुम् / उच्श्रङ्गितुम्
तव्य
उच्छ्रङ्गितव्यः / उच्श्रङ्गितव्यः - उच्छ्रङ्गितव्या / उच्श्रङ्गितव्या
तृच्
उच्छ्रङ्गिता / उच्श्रङ्गिता - उच्छ्रङ्गित्री / उच्श्रङ्गित्री
ल्यप्
उच्छ्रङ्ग्य / उच्श्रङ्ग्य
क्तवतुँ
उच्छ्रङ्गितवान् / उच्श्रङ्गितवान् - उच्छ्रङ्गितवती / उच्श्रङ्गितवती
क्त
उच्छ्रङ्गितः / उच्श्रङ्गितः - उच्छ्रङ्गिता / उच्श्रङ्गिता
शतृँ
उच्छ्रङ्गन् / उच्श्रङ्गन् - उच्छ्रङ्गन्ती / उच्श्रङ्गन्ती
ण्यत्
उच्छ्रङ्ग्यः / उच्श्रङ्ग्यः - उच्छ्रङ्ग्या / उच्श्रङ्ग्या
अच्
उच्छ्रङ्गः / उच्श्रङ्गः - उच्छ्रङ्गा - उच्श्रङ्गा
घञ्
उच्छ्रङ्गः / उच्श्रङ्गः
उच्छ्रङ्गा / उच्श्रङ्गा


सनादि प्रत्ययाः

उपसर्गाः