कृदन्तरूपाणि - उत् + शिङ्ख् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छिङ्खनम् / उच्शिङ्खनम्
अनीयर्
उच्छिङ्खनीयः / उच्शिङ्खनीयः - उच्छिङ्खनीया / उच्शिङ्खनीया
ण्वुल्
उच्छिङ्खकः / उच्शिङ्खकः - उच्छिङ्खिका / उच्शिङ्खिका
तुमुँन्
उच्छिङ्खितुम् / उच्शिङ्खितुम्
तव्य
उच्छिङ्खितव्यः / उच्शिङ्खितव्यः - उच्छिङ्खितव्या / उच्शिङ्खितव्या
तृच्
उच्छिङ्खिता / उच्शिङ्खिता - उच्छिङ्खित्री / उच्शिङ्खित्री
ल्यप्
उच्छिङ्ख्य / उच्शिङ्ख्य
क्तवतुँ
उच्छिङ्खितवान् / उच्शिङ्खितवान् - उच्छिङ्खितवती / उच्शिङ्खितवती
क्त
उच्छिङ्खितः / उच्शिङ्खितः - उच्छिङ्खिता / उच्शिङ्खिता
शतृँ
उच्छिङ्खन् / उच्शिङ्खन् - उच्छिङ्खन्ती / उच्शिङ्खन्ती
ण्यत्
उच्छिङ्ख्यः / उच्शिङ्ख्यः - उच्छिङ्ख्या / उच्शिङ्ख्या
घञ्
उच्छिङ्खः / उच्शिङ्खः
उच्छिङ्खः / उच्शिङ्खः - उच्छिङ्खा / उच्शिङ्खा
उच्छिङ्खा / उच्शिङ्खा


सनादि प्रत्ययाः

उपसर्गाः