कृदन्तरूपाणि - उत् + शाख् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छाखनम् / उच्शाखनम्
अनीयर्
उच्छाखनीयः / उच्शाखनीयः - उच्छाखनीया / उच्शाखनीया
ण्वुल्
उच्छाखकः / उच्शाखकः - उच्छाखिका / उच्शाखिका
तुमुँन्
उच्छाखितुम् / उच्शाखितुम्
तव्य
उच्छाखितव्यः / उच्शाखितव्यः - उच्छाखितव्या / उच्शाखितव्या
तृच्
उच्छाखिता / उच्शाखिता - उच्छाखित्री / उच्शाखित्री
ल्यप्
उच्छाख्य / उच्शाख्य
क्तवतुँ
उच्छाखितवान् / उच्शाखितवान् - उच्छाखितवती / उच्शाखितवती
क्त
उच्छाखितः / उच्शाखितः - उच्छाखिता / उच्शाखिता
शतृँ
उच्छाखन् / उच्शाखन् - उच्छाखन्ती / उच्शाखन्ती
ण्यत्
उच्छाख्यः / उच्शाख्यः - उच्छाख्या / उच्शाख्या
अच्
उच्छाखः / उच्शाखः - उच्छाखा - उच्शाखा
घञ्
उच्छाखः / उच्शाखः
उच्छाखा / उच्शाखा


सनादि प्रत्ययाः

उपसर्गाः