कृदन्तरूपाणि - उत् + विथ् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वेथनम्
अनीयर्
उद्वेथनीयः - उद्वेथनीया
ण्वुल्
उद्वेथकः - उद्वेथिका
तुमुँन्
उद्वेथितुम्
तव्य
उद्वेथितव्यः - उद्वेथितव्या
तृच्
उद्वेथिता - उद्वेथित्री
ल्यप्
उद्विथ्य
क्तवतुँ
उद्विथितवान् - उद्विथितवती
क्त
उद्विथितः - उद्विथिता
शानच्
उद्वेथमानः - उद्वेथमाना
ण्यत्
उद्वेथ्यः - उद्वेथ्या
घञ्
उद्वेथः
उद्विथः - उद्विथा
क्तिन्
उद्वित्तिः


सनादि प्रत्ययाः

उपसर्गाः