कृदन्तरूपाणि - उत् + मञ्च् - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मञ्चनम् / उद्मञ्चनम्
अनीयर्
उन्मञ्चनीयः / उद्मञ्चनीयः - उन्मञ्चनीया / उद्मञ्चनीया
ण्वुल्
उन्मञ्चकः / उद्मञ्चकः - उन्मञ्चिका / उद्मञ्चिका
तुमुँन्
उन्मञ्चितुम् / उद्मञ्चितुम्
तव्य
उन्मञ्चितव्यः / उद्मञ्चितव्यः - उन्मञ्चितव्या / उद्मञ्चितव्या
तृच्
उन्मञ्चिता / उद्मञ्चिता - उन्मञ्चित्री / उद्मञ्चित्री
ल्यप्
उन्मञ्च्य / उद्मञ्च्य
क्तवतुँ
उन्मञ्चितवान् / उद्मञ्चितवान् - उन्मञ्चितवती / उद्मञ्चितवती
क्त
उन्मञ्चितः / उद्मञ्चितः - उन्मञ्चिता / उद्मञ्चिता
शानच्
उन्मञ्चमानः / उद्मञ्चमानः - उन्मञ्चमाना / उद्मञ्चमाना
ण्यत्
उन्मञ्च्यः / उद्मञ्च्यः - उन्मञ्च्या / उद्मञ्च्या
अच्
उन्मञ्चः / उद्मञ्चः - उन्मञ्चा - उद्मञ्चा
घञ्
उन्मञ्चः / उद्मञ्चः
उन्मञ्चा / उद्मञ्चा


सनादि प्रत्ययाः

उपसर्गाः