कृदन्तरूपाणि - उत् + मङ्घ् - मघिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मङ्घनम् / उद्मङ्घनम्
अनीयर्
उन्मङ्घनीयः / उद्मङ्घनीयः - उन्मङ्घनीया / उद्मङ्घनीया
ण्वुल्
उन्मङ्घकः / उद्मङ्घकः - उन्मङ्घिका / उद्मङ्घिका
तुमुँन्
उन्मङ्घितुम् / उद्मङ्घितुम्
तव्य
उन्मङ्घितव्यः / उद्मङ्घितव्यः - उन्मङ्घितव्या / उद्मङ्घितव्या
तृच्
उन्मङ्घिता / उद्मङ्घिता - उन्मङ्घित्री / उद्मङ्घित्री
ल्यप्
उन्मङ्घ्य / उद्मङ्घ्य
क्तवतुँ
उन्मङ्घितवान् / उद्मङ्घितवान् - उन्मङ्घितवती / उद्मङ्घितवती
क्त
उन्मङ्घितः / उद्मङ्घितः - उन्मङ्घिता / उद्मङ्घिता
शतृँ
उन्मङ्घन् / उद्मङ्घन् - उन्मङ्घन्ती / उद्मङ्घन्ती
ण्यत्
उन्मङ्घ्यः / उद्मङ्घ्यः - उन्मङ्घ्या / उद्मङ्घ्या
अच्
उन्मङ्घः / उद्मङ्घः - उन्मङ्घा - उद्मङ्घा
घञ्
उन्मङ्घः / उद्मङ्घः
उन्मङ्घा / उद्मङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः