कृदन्तरूपाणि - उत् + मङ्ख् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मङ्खनम् / उद्मङ्खनम्
अनीयर्
उन्मङ्खनीयः / उद्मङ्खनीयः - उन्मङ्खनीया / उद्मङ्खनीया
ण्वुल्
उन्मङ्खकः / उद्मङ्खकः - उन्मङ्खिका / उद्मङ्खिका
तुमुँन्
उन्मङ्खितुम् / उद्मङ्खितुम्
तव्य
उन्मङ्खितव्यः / उद्मङ्खितव्यः - उन्मङ्खितव्या / उद्मङ्खितव्या
तृच्
उन्मङ्खिता / उद्मङ्खिता - उन्मङ्खित्री / उद्मङ्खित्री
ल्यप्
उन्मङ्ख्य / उद्मङ्ख्य
क्तवतुँ
उन्मङ्खितवान् / उद्मङ्खितवान् - उन्मङ्खितवती / उद्मङ्खितवती
क्त
उन्मङ्खितः / उद्मङ्खितः - उन्मङ्खिता / उद्मङ्खिता
शतृँ
उन्मङ्खन् / उद्मङ्खन् - उन्मङ्खन्ती / उद्मङ्खन्ती
ण्यत्
उन्मङ्ख्यः / उद्मङ्ख्यः - उन्मङ्ख्या / उद्मङ्ख्या
अच्
उन्मङ्खः / उद्मङ्खः - उन्मङ्खा - उद्मङ्खा
घञ्
उन्मङ्खः / उद्मङ्खः
उन्मङ्खा / उद्मङ्खा


सनादि प्रत्ययाः

उपसर्गाः