कृदन्तरूपाणि - उत् + भन्द् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भन्दनम्
अनीयर्
उद्भन्दनीयः - उद्भन्दनीया
ण्वुल्
उद्भन्दकः - उद्भन्दिका
तुमुँन्
उद्भन्दितुम्
तव्य
उद्भन्दितव्यः - उद्भन्दितव्या
तृच्
उद्भन्दिता - उद्भन्दित्री
ल्यप्
उद्भन्द्य
क्तवतुँ
उद्भन्दितवान् - उद्भन्दितवती
क्त
उद्भन्दितः - उद्भन्दिता
शानच्
उद्भन्दमानः - उद्भन्दमाना
ण्यत्
उद्भन्द्यः - उद्भन्द्या
अच्
उद्भन्दः - उद्भन्दा
घञ्
उद्भन्दः
उद्भन्दा


सनादि प्रत्ययाः

उपसर्गाः