कृदन्तरूपाणि - उत् + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्त्रिङ्खणम्
अनीयर्
उत्त्रिङ्खणीयः - उत्त्रिङ्खणीया
ण्वुल्
उत्त्रिङ्खकः - उत्त्रिङ्खिका
तुमुँन्
उत्त्रिङ्खितुम्
तव्य
उत्त्रिङ्खितव्यः - उत्त्रिङ्खितव्या
तृच्
उत्त्रिङ्खिता - उत्त्रिङ्खित्री
ल्यप्
उत्त्रिङ्ख्य
क्तवतुँ
उत्त्रिङ्खितवान् - उत्त्रिङ्खितवती
क्त
उत्त्रिङ्खितः - उत्त्रिङ्खिता
शतृँ
उत्त्रिङ्खन् - उत्त्रिङ्खन्ती
ण्यत्
उत्त्रिङ्ख्यः - उत्त्रिङ्ख्या
घञ्
उत्त्रिङ्खः
उत्त्रिङ्खः - उत्त्रिङ्खा
उत्त्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः