कृदन्तरूपाणि - उत् + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्त्रखणम्
अनीयर्
उत्त्रखणीयः - उत्त्रखणीया
ण्वुल्
उत्त्राखकः - उत्त्राखिका
तुमुँन्
उत्त्रखितुम्
तव्य
उत्त्रखितव्यः - उत्त्रखितव्या
तृच्
उत्त्रखिता - उत्त्रखित्री
ल्यप्
उत्त्रख्य
क्तवतुँ
उत्त्रखितवान् - उत्त्रखितवती
क्त
उत्त्रखितः - उत्त्रखिता
शतृँ
उत्त्रखन् - उत्त्रखन्ती
ण्यत्
उत्त्राख्यः - उत्त्राख्या
अच्
उत्त्रखः - उत्त्रखा
घञ्
उत्त्राखः
क्तिन्
उत्त्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः