कृदन्तरूपाणि - उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ओखनम्
अनीयर्
ओखनीयः - ओखनीया
ण्वुल्
ओखकः - ओखिका
तुमुँन्
ओखितुम्
तव्य
ओखितव्यः - ओखितव्या
तृच्
ओखिता - ओखित्री
क्त्वा
ओखित्वा
क्तवतुँ
ओखितवान् / उखितवान् - ओखितवती / उखितवती
क्त
ओखितः / उखितः - ओखिता / उखिता
शतृँ
ओखन् - ओखन्ती
ण्यत्
ओख्यः - ओख्या
घञ्
ओखः
उखः - उखा
क्तिन्
उक्तिः


सनादि प्रत्ययाः

उपसर्गाः