कृदन्तरूपाणि - ईर् - ईरँ क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ईरणम्
अनीयर्
ईरणीयः - ईरणीया
ण्वुल्
ईरकः - ईरिका
तुमुँन्
ईरयितुम् / ईरितुम्
तव्य
ईरयितव्यः / ईरितव्यः - ईरयितव्या / ईरितव्या
तृच्
ईरयिता / ईरिता - ईरयित्री / ईरित्री
क्त्वा
ईरयित्वा / ईरित्वा
क्तवतुँ
ईरितवान् - ईरितवती
क्त
ईरितः - ईरिता
शतृँ
ईरयन् / ईरन् - ईरयन्ती / ईरन्ती
शानच्
ईरयमाणः / ईरमाणः - ईरयमाणा / ईरमाणा
यत्
ईर्यः - ईर्या
ण्यत्
ईर्यः - ईर्या
अच्
ईरः - ईरा
घञ्
ईरः
ईरः - ईरा
ईरा
युच्
ईरणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः