कृदन्तरूपाणि - इ - इक् स्मरणे अयमप्यधिपूर्वः - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्ययनम्
अनीयर्
अध्ययनीयः - अध्ययनीया
ण्वुल्
अध्यायकः - अध्यायिका
तुमुँन्
अध्येतुम्
तव्य
अध्येतव्यः - अध्येतव्या
तृच्
अध्येता - अध्येत्री
क्त्वा
अधीत्य
क्तवतुँ
अधीतवान् - अधीतवती
क्त
अधीतः - अधीता
शतृँ
अधियन् - अधियती
यत्
अध्येयः - अध्येया
अच्
अध्ययः - अध्यया
क्तिन्
अधीतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः