कृदन्तरूपाणि - इष् - इषँ आभीक्ष्ण्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
एषणम्
अनीयर्
एषणीयः - एषणीया
ण्वुल्
एषकः - एषिका
तुमुँन्
एषितुम् / एष्टुम्
तव्य
एषितव्यः / एष्टव्यः - एषितव्या / एष्टव्या
तृच्
एषिता / एष्टा - एषित्री / एष्ट्री
क्त्वा
एषित्वा / इष्ट्वा
क्तवतुँ
इष्टवान् - इष्टवती
क्त
इष्टः - इष्टा
शतृँ
इष्णन् - इष्णती
ण्यत्
एष्यः - एष्या
घञ्
एषः
इषः - इषा
क्तिन्
इष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः