कृदन्तरूपाणि - आङ् + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आस्तोचनम्
अनीयर्
आस्तोचनीयः - आस्तोचनीया
ण्वुल्
आस्तोचकः - आस्तोचिका
तुमुँन्
आस्तोचितुम्
तव्य
आस्तोचितव्यः - आस्तोचितव्या
तृच्
आस्तोचिता - आस्तोचित्री
ल्यप्
आस्तुच्य
क्तवतुँ
आस्तोचितवान् / आस्तुचितवान् - आस्तोचितवती / आस्तुचितवती
क्त
आस्तोचितः / आस्तुचितः - आस्तोचिता / आस्तुचिता
शानच्
आस्तोचमानः - आस्तोचमाना
ण्यत्
आस्तोच्यः - आस्तोच्या
घञ्
आस्तोचः
आस्तुचः - आस्तुचा
क्तिन्
आस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः