कृदन्तरूपाणि - आङ् + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आश्वञ्चनम्
अनीयर्
आश्वञ्चनीयः - आश्वञ्चनीया
ण्वुल्
आश्वञ्चकः - आश्वञ्चिका
तुमुँन्
आश्वञ्चितुम्
तव्य
आश्वञ्चितव्यः - आश्वञ्चितव्या
तृच्
आश्वञ्चिता - आश्वञ्चित्री
ल्यप्
आश्वञ्च्य
क्तवतुँ
आश्वञ्चितवान् - आश्वञ्चितवती
क्त
आश्वञ्चितः - आश्वञ्चिता
शानच्
आश्वञ्चमानः - आश्वञ्चमाना
ण्यत्
आश्वञ्च्यः - आश्वञ्च्या
अच्
आश्वञ्चः - आश्वञ्चा
घञ्
आश्वञ्चः
आश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः