कृदन्तरूपाणि - आङ् + रिङ्ख् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आरिङ्खणम्
अनीयर्
आरिङ्खणीयः - आरिङ्खणीया
ण्वुल्
आरिङ्खकः - आरिङ्खिका
तुमुँन्
आरिङ्खितुम्
तव्य
आरिङ्खितव्यः - आरिङ्खितव्या
तृच्
आरिङ्खिता - आरिङ्खित्री
ल्यप्
आरिङ्ख्य
क्तवतुँ
आरिङ्खितवान् - आरिङ्खितवती
क्त
आरिङ्खितः - आरिङ्खिता
शतृँ
आरिङ्खन् - आरिङ्खन्ती
ण्यत्
आरिङ्ख्यः - आरिङ्ख्या
घञ्
आरिङ्खः
आरिङ्खः - आरिङ्खा
आरिङ्खा


सनादि प्रत्ययाः

उपसर्गाः