कृदन्तरूपाणि - आङ् + मुङ्ख् - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमुङ्खनम्
अनीयर्
आमुङ्खनीयः - आमुङ्खनीया
ण्वुल्
आमुङ्खकः - आमुङ्खिका
तुमुँन्
आमुङ्खितुम्
तव्य
आमुङ्खितव्यः - आमुङ्खितव्या
तृच्
आमुङ्खिता - आमुङ्खित्री
ल्यप्
आमुङ्ख्य
क्तवतुँ
आमुङ्खितवान् - आमुङ्खितवती
क्त
आमुङ्खितः - आमुङ्खिता
शतृँ
आमुङ्खन् - आमुङ्खन्ती
ण्यत्
आमुङ्ख्यः - आमुङ्ख्या
घञ्
आमुङ्खः
आमुङ्खः - आमुङ्खा
आमुङ्खा


सनादि प्रत्ययाः

उपसर्गाः