कृदन्तरूपाणि - आङ् + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आध्राघणम्
अनीयर्
आध्राघणीयः - आध्राघणीया
ण्वुल्
आध्राघकः - आध्राघिका
तुमुँन्
आध्राघितुम्
तव्य
आध्राघितव्यः - आध्राघितव्या
तृच्
आध्राघिता - आध्राघित्री
ल्यप्
आध्राघ्य
क्तवतुँ
आध्राघितवान् - आध्राघितवती
क्त
आध्राघितः - आध्राघिता
शानच्
आध्राघमाणः - आध्राघमाणा
ण्यत्
आध्राघ्यः - आध्राघ्या
अच्
आध्राघः - आध्राघा
घञ्
आध्राघः
आध्राघा


सनादि प्रत्ययाः

उपसर्गाः