कृदन्तरूपाणि - आङ् + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आत्रिङ्खणम्
अनीयर्
आत्रिङ्खणीयः - आत्रिङ्खणीया
ण्वुल्
आत्रिङ्खकः - आत्रिङ्खिका
तुमुँन्
आत्रिङ्खितुम्
तव्य
आत्रिङ्खितव्यः - आत्रिङ्खितव्या
तृच्
आत्रिङ्खिता - आत्रिङ्खित्री
ल्यप्
आत्रिङ्ख्य
क्तवतुँ
आत्रिङ्खितवान् - आत्रिङ्खितवती
क्त
आत्रिङ्खितः - आत्रिङ्खिता
शतृँ
आत्रिङ्खन् - आत्रिङ्खन्ती
ण्यत्
आत्रिङ्ख्यः - आत्रिङ्ख्या
घञ्
आत्रिङ्खः
आत्रिङ्खः - आत्रिङ्खा
आत्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः