कृदन्तरूपाणि - आङ् + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आत्रखणम्
अनीयर्
आत्रखणीयः - आत्रखणीया
ण्वुल्
आत्राखकः - आत्राखिका
तुमुँन्
आत्रखितुम्
तव्य
आत्रखितव्यः - आत्रखितव्या
तृच्
आत्रखिता - आत्रखित्री
ल्यप्
आत्रख्य
क्तवतुँ
आत्रखितवान् - आत्रखितवती
क्त
आत्रखितः - आत्रखिता
शतृँ
आत्रखन् - आत्रखन्ती
ण्यत्
आत्राख्यः - आत्राख्या
अच्
आत्रखः - आत्रखा
घञ्
आत्राखः
क्तिन्
आत्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः