कृदन्तरूपाणि - आङ् + ओख् - ओखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ओखनम्
अनीयर्
ओखनीयः - ओखनीया
ण्वुल्
ओखकः - ओखिका
तुमुँन्
ओखितुम्
तव्य
ओखितव्यः - ओखितव्या
तृच्
ओखिता - ओखित्री
ल्यप्
ओख्य
क्तवतुँ
ओखितवान् - ओखितवती
क्त
ओखितः - ओखिता
शतृँ
ओखन् - ओखन्ती
ण्यत्
ओख्यः - ओख्या
अच्
ओखः - ओखा
घञ्
ओखः
ओखा


सनादि प्रत्ययाः

उपसर्गाः