कृदन्तरूपाणि - अश् - अशूँ व्याप्तौ सङ्घाते च - स्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अशनम्
अनीयर्
अशनीयः - अशनीया
ण्वुल्
आशकः - आशिका
तुमुँन्
अशितुम् / अष्टुम्
तव्य
अशितव्यः / अष्टव्यः - अशितव्या / अष्टव्या
तृच्
अशिता / अष्टा - अशित्री / अष्ट्री
क्त्वा
अशित्वा / अष्ट्वा
क्तवतुँ
अष्टवान् - अष्टवती
क्त
अष्टः - अष्टा
शानच्
अश्नुवानः - अश्नुवाना
ण्यत्
आश्यः - आश्या
अच्
अशः - अशा
घञ्
आशः
क्तिन्
अष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः