कृदन्तरूपाणि - अव + स्रङ्क् - स्रकिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्रङ्कणम्
अनीयर्
अवस्रङ्कणीयः - अवस्रङ्कणीया
ण्वुल्
अवस्रङ्ककः - अवस्रङ्किका
तुमुँन्
अवस्रङ्कितुम्
तव्य
अवस्रङ्कितव्यः - अवस्रङ्कितव्या
तृच्
अवस्रङ्किता - अवस्रङ्कित्री
ल्यप्
अवस्रङ्क्य
क्तवतुँ
अवस्रङ्कितवान् - अवस्रङ्कितवती
क्त
अवस्रङ्कितः - अवस्रङ्किता
शानच्
अवस्रङ्कमाणः - अवस्रङ्कमाणा
ण्यत्
अवस्रङ्क्यः - अवस्रङ्क्या
अच्
अवस्रङ्कः - अवस्रङ्का
घञ्
अवस्रङ्कः
अवस्रङ्का


सनादि प्रत्ययाः

उपसर्गाः