कृदन्तरूपाणि - अव + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्तोचनम्
अनीयर्
अवस्तोचनीयः - अवस्तोचनीया
ण्वुल्
अवस्तोचकः - अवस्तोचिका
तुमुँन्
अवस्तोचितुम्
तव्य
अवस्तोचितव्यः - अवस्तोचितव्या
तृच्
अवस्तोचिता - अवस्तोचित्री
ल्यप्
अवस्तुच्य
क्तवतुँ
अवस्तोचितवान् / अवस्तुचितवान् - अवस्तोचितवती / अवस्तुचितवती
क्त
अवस्तोचितः / अवस्तुचितः - अवस्तोचिता / अवस्तुचिता
शानच्
अवस्तोचमानः - अवस्तोचमाना
ण्यत्
अवस्तोच्यः - अवस्तोच्या
घञ्
अवस्तोचः
अवस्तुचः - अवस्तुचा
क्तिन्
अवस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः