कृदन्तरूपाणि - अव + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्वचनम्
अनीयर्
अवश्वचनीयः - अवश्वचनीया
ण्वुल्
अवश्वाचकः - अवश्वाचिका
तुमुँन्
अवश्वचितुम्
तव्य
अवश्वचितव्यः - अवश्वचितव्या
तृच्
अवश्वचिता - अवश्वचित्री
ल्यप्
अवश्वच्य
क्तवतुँ
अवश्वचितवान् - अवश्वचितवती
क्त
अवश्वचितः - अवश्वचिता
शानच्
अवश्वचमानः - अवश्वचमाना
ण्यत्
अवश्वाच्यः - अवश्वाच्या
अच्
अवश्वचः - अवश्वचा
घञ्
अवश्वाचः
क्तिन्
अवश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः