कृदन्तरूपाणि - अव + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्लङ्कनम्
अनीयर्
अवश्लङ्कनीयः - अवश्लङ्कनीया
ण्वुल्
अवश्लङ्ककः - अवश्लङ्किका
तुमुँन्
अवश्लङ्कितुम्
तव्य
अवश्लङ्कितव्यः - अवश्लङ्कितव्या
तृच्
अवश्लङ्किता - अवश्लङ्कित्री
ल्यप्
अवश्लङ्क्य
क्तवतुँ
अवश्लङ्कितवान् - अवश्लङ्कितवती
क्त
अवश्लङ्कितः - अवश्लङ्किता
शानच्
अवश्लङ्कमानः - अवश्लङ्कमाना
ण्यत्
अवश्लङ्क्यः - अवश्लङ्क्या
अच्
अवश्लङ्कः - अवश्लङ्का
घञ्
अवश्लङ्कः
अवश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः