कृदन्तरूपाणि - अव + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलिङ्खनम्
अनीयर्
अवलिङ्खनीयः - अवलिङ्खनीया
ण्वुल्
अवलिङ्खकः - अवलिङ्खिका
तुमुँन्
अवलिङ्खितुम्
तव्य
अवलिङ्खितव्यः - अवलिङ्खितव्या
तृच्
अवलिङ्खिता - अवलिङ्खित्री
ल्यप्
अवलिङ्ख्य
क्तवतुँ
अवलिङ्खितवान् - अवलिङ्खितवती
क्त
अवलिङ्खितः - अवलिङ्खिता
शतृँ
अवलिङ्खन् - अवलिङ्खन्ती
ण्यत्
अवलिङ्ख्यः - अवलिङ्ख्या
घञ्
अवलिङ्खः
अवलिङ्खः - अवलिङ्खा
अवलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः