कृदन्तरूपाणि - अव + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमुञ्चनम्
अनीयर्
अवमुञ्चनीयः - अवमुञ्चनीया
ण्वुल्
अवमुञ्चकः - अवमुञ्चिका
तुमुँन्
अवमुञ्चितुम्
तव्य
अवमुञ्चितव्यः - अवमुञ्चितव्या
तृच्
अवमुञ्चिता - अवमुञ्चित्री
ल्यप्
अवमुञ्च्य
क्तवतुँ
अवमुञ्चितवान् - अवमुञ्चितवती
क्त
अवमुञ्चितः - अवमुञ्चिता
शानच्
अवमुञ्चमानः - अवमुञ्चमाना
ण्यत्
अवमुञ्च्यः - अवमुञ्च्या
घञ्
अवमुञ्चः
अवमुञ्चः - अवमुञ्चा
अवमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः