कृदन्तरूपाणि - अव + मङ्घ् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमङ्घनम्
अनीयर्
अवमङ्घनीयः - अवमङ्घनीया
ण्वुल्
अवमङ्घकः - अवमङ्घिका
तुमुँन्
अवमङ्घितुम्
तव्य
अवमङ्घितव्यः - अवमङ्घितव्या
तृच्
अवमङ्घिता - अवमङ्घित्री
ल्यप्
अवमङ्घ्य
क्तवतुँ
अवमङ्घितवान् - अवमङ्घितवती
क्त
अवमङ्घितः - अवमङ्घिता
शानच्
अवमङ्घमानः - अवमङ्घमाना
ण्यत्
अवमङ्घ्यः - अवमङ्घ्या
अच्
अवमङ्घः - अवमङ्घा
घञ्
अवमङ्घः
अवमङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः