कृदन्तरूपाणि - अव + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवबदनम्
अनीयर्
अवबदनीयः - अवबदनीया
ण्वुल्
अवबादकः - अवबादिका
तुमुँन्
अवबदितुम्
तव्य
अवबदितव्यः - अवबदितव्या
तृच्
अवबदिता - अवबदित्री
ल्यप्
अवबद्य
क्तवतुँ
अवबदितवान् - अवबदितवती
क्त
अवबदितः - अवबदिता
शतृँ
अवबदन् - अवबदन्ती
ण्यत्
अवबाद्यः - अवबाद्या
अच्
अवबदः - अवबदा
घञ्
अवबादः
क्तिन्
अवबत्तिः


सनादि प्रत्ययाः

उपसर्गाः