कृदन्तरूपाणि - अव + त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवत्रिङ्खणम्
अनीयर्
अवत्रिङ्खणीयः - अवत्रिङ्खणीया
ण्वुल्
अवत्रिङ्खकः - अवत्रिङ्खिका
तुमुँन्
अवत्रिङ्खितुम्
तव्य
अवत्रिङ्खितव्यः - अवत्रिङ्खितव्या
तृच्
अवत्रिङ्खिता - अवत्रिङ्खित्री
ल्यप्
अवत्रिङ्ख्य
क्तवतुँ
अवत्रिङ्खितवान् - अवत्रिङ्खितवती
क्त
अवत्रिङ्खितः - अवत्रिङ्खिता
शतृँ
अवत्रिङ्खन् - अवत्रिङ्खन्ती
ण्यत्
अवत्रिङ्ख्यः - अवत्रिङ्ख्या
घञ्
अवत्रिङ्खः
अवत्रिङ्खः - अवत्रिङ्खा
अवत्रिङ्खा


सनादि प्रत्ययाः

उपसर्गाः