कृदन्तरूपाणि - अव + तङ्ग् - तगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतङ्गनम्
अनीयर्
अवतङ्गनीयः - अवतङ्गनीया
ण्वुल्
अवतङ्गकः - अवतङ्गिका
तुमुँन्
अवतङ्गितुम्
तव्य
अवतङ्गितव्यः - अवतङ्गितव्या
तृच्
अवतङ्गिता - अवतङ्गित्री
ल्यप्
अवतङ्ग्य
क्तवतुँ
अवतङ्गितवान् - अवतङ्गितवती
क्त
अवतङ्गितः - अवतङ्गिता
शतृँ
अवतङ्गन् - अवतङ्गन्ती
ण्यत्
अवतङ्ग्यः - अवतङ्ग्या
अच्
अवतङ्गः - अवतङ्गा
घञ्
अवतङ्गः
अवतङ्गा


सनादि प्रत्ययाः

उपसर्गाः