कृदन्तरूपाणि - अव + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवतङ्कनम्
अनीयर्
अवतङ्कनीयः - अवतङ्कनीया
ण्वुल्
अवतङ्ककः - अवतङ्किका
तुमुँन्
अवतङ्कितुम्
तव्य
अवतङ्कितव्यः - अवतङ्कितव्या
तृच्
अवतङ्किता - अवतङ्कित्री
ल्यप्
अवतङ्क्य
क्तवतुँ
अवतङ्कितवान् - अवतङ्कितवती
क्त
अवतङ्कितः - अवतङ्किता
शतृँ
अवतङ्कन् - अवतङ्कन्ती
ण्यत्
अवतङ्क्यः - अवतङ्क्या
अच्
अवतङ्कः - अवतङ्का
घञ्
अवतङ्कः
अवतङ्का


सनादि प्रत्ययाः

उपसर्गाः