कृदन्तरूपाणि - अव + कङ्क् - ककिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकङ्कनम्
अनीयर्
अवकङ्कनीयः - अवकङ्कनीया
ण्वुल्
अवकङ्ककः - अवकङ्किका
तुमुँन्
अवकङ्कितुम्
तव्य
अवकङ्कितव्यः - अवकङ्कितव्या
तृच्
अवकङ्किता - अवकङ्कित्री
ल्यप्
अवकङ्क्य
क्तवतुँ
अवकङ्कितवान् - अवकङ्कितवती
क्त
अवकङ्कितः - अवकङ्किता
शानच्
अवकङ्कमानः - अवकङ्कमाना
ण्यत्
अवकङ्क्यः - अवकङ्क्या
अच्
अवकङ्कः - अवकङ्का
घञ्
अवकङ्कः
अवकङ्का


सनादि प्रत्ययाः

उपसर्गाः