कृदन्तरूपाणि - अव् + तव्य - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवितव्य (पुं)
अवितव्यः
अवितव्या (स्त्री)
अवितव्या
अवितव्य (नपुं)
अवितव्यम्