कृदन्तरूपाणि - अव् + ण्वुल् - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
आवक (पुं)
आवकः
आविका (स्त्री)
आविका
आवक (नपुं)
आवकम्