कृदन्तरूपाणि - अव् + क्तवतुँ - अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अवितवत् (पुं)
अवितवान्
अवितवती (स्त्री)
अवितवती
अवितवत् (नपुं)
अवितवत् / अवितवद्