कृदन्तरूपाणि - अर्द् - अर्दँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्दनम्
अनीयर्
अर्दनीयः - अर्दनीया
ण्वुल्
अर्दकः - अर्दिका
तुमुँन्
अर्दयितुम् / अर्दितुम्
तव्य
अर्दयितव्यः / अर्दितव्यः - अर्दयितव्या / अर्दितव्या
तृच्
अर्दयिता / अर्दिता - अर्दयित्री / अर्दित्री
क्त्वा
अर्दयित्वा / अर्दित्वा
क्तवतुँ
अर्दितवान् - अर्दितवती
क्त
अर्दितः - अर्दिता
शतृँ
अर्दयन् / अर्दन् - अर्दयन्ती / अर्दन्ती
शानच्
अर्दयमानः / अर्दमानः - अर्दयमाना / अर्दमाना
यत्
अर्द्यः - अर्द्या
ण्यत्
अर्द्यः - अर्द्या
अच्
अर्दः - अर्दा
घञ्
अर्दः
अर्दा
युच्
अर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः