कृदन्तरूपाणि - अर्थ - अर्थ उपयाच्ञायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अर्थनम्
अनीयर्
अर्थनीयः - अर्थनीया
ण्वुल्
अर्थकः - अर्थिका
तुमुँन्
अर्थयितुम् / अर्थितुम्
तव्य
अर्थयितव्यः / अर्थितव्यः - अर्थयितव्या / अर्थितव्या
तृच्
अर्थयिता / अर्थिता - अर्थयित्री / अर्थित्री
क्त्वा
अर्थयित्वा / अर्थित्वा
क्तवतुँ
अर्थितवान् - अर्थितवती
क्त
अर्थितः - अर्थिता
शानच्
अर्थयमानः / अर्थमानः - अर्थयमाना / अर्थमाना
यत्
अर्थ्यः - अर्थ्या
अच्
अर्थः - अर्था
घञ्
अर्थः
क्तिन्
अर्तिः / अर्त्तिः
युच्
अर्थना


सनादि प्रत्ययाः

उपसर्गाः