कृदन्तरूपाणि - अभ्र् - अभ्रँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्रणम्
अनीयर्
अभ्रणीयः - अभ्रणीया
ण्वुल्
अभ्रकः - अभ्रिका
तुमुँन्
अभ्रितुम्
तव्य
अभ्रितव्यः - अभ्रितव्या
तृच्
अभ्रिता - अभ्रित्री
क्त्वा
अभ्रित्वा
क्तवतुँ
अभ्रितवान् - अभ्रितवती
क्त
अभ्रितः - अभ्रिता
शतृँ
अभ्रन् - अभ्रन्ती
ण्यत्
अभ्र्यः - अभ्र्या
अच्
अभ्रः - अभ्रा
घञ्
अभ्रः
अभ्रा


सनादि प्रत्ययाः

उपसर्गाः