कृदन्तरूपाणि - अभि + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्वादनम्
अनीयर्
अभिस्वादनीयः - अभिस्वादनीया
ण्वुल्
अभिस्वादकः - अभिस्वादिका
तुमुँन्
अभिस्वादितुम्
तव्य
अभिस्वादितव्यः - अभिस्वादितव्या
तृच्
अभिस्वादिता - अभिस्वादित्री
ल्यप्
अभिस्वाद्य
क्तवतुँ
अभिस्वादितवान् - अभिस्वादितवती
क्त
अभिस्वादितः - अभिस्वादिता
शानच्
अभिस्वादमानः - अभिस्वादमाना
ण्यत्
अभिस्वाद्यः - अभिस्वाद्या
अच्
अभिस्वादः - अभिस्वादा
घञ्
अभिस्वादः
अभिस्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः