कृदन्तरूपाणि - अभि + स्वर्द् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्वर्दनम्
अनीयर्
अभिस्वर्दनीयः - अभिस्वर्दनीया
ण्वुल्
अभिस्वर्दकः - अभिस्वर्दिका
तुमुँन्
अभिस्वर्दितुम्
तव्य
अभिस्वर्दितव्यः - अभिस्वर्दितव्या
तृच्
अभिस्वर्दिता - अभिस्वर्दित्री
ल्यप्
अभिस्वर्द्य
क्तवतुँ
अभिस्वर्दितवान् - अभिस्वर्दितवती
क्त
अभिस्वर्दितः - अभिस्वर्दिता
शानच्
अभिस्वर्दमानः - अभिस्वर्दमाना
ण्यत्
अभिस्वर्द्यः - अभिस्वर्द्या
अच्
अभिस्वर्दः - अभिस्वर्दा
घञ्
अभिस्वर्दः
अभिस्वर्दा


सनादि प्रत्ययाः

उपसर्गाः