कृदन्तरूपाणि - अभि + स्रेक् - स्रेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्रेकणम्
अनीयर्
अभिस्रेकणीयः - अभिस्रेकणीया
ण्वुल्
अभिस्रेककः - अभिस्रेकिका
तुमुँन्
अभिस्रेकितुम्
तव्य
अभिस्रेकितव्यः - अभिस्रेकितव्या
तृच्
अभिस्रेकिता - अभिस्रेकित्री
ल्यप्
अभिस्रेक्य
क्तवतुँ
अभिस्रेकितवान् - अभिस्रेकितवती
क्त
अभिस्रेकितः - अभिस्रेकिता
शानच्
अभिस्रेकमाणः - अभिस्रेकमाणा
ण्यत्
अभिस्रेक्यः - अभिस्रेक्या
अच्
अभिस्रेकः - अभिस्रेका
घञ्
अभिस्रेकः
अभिस्रेका


सनादि प्रत्ययाः

उपसर्गाः