कृदन्तरूपाणि - अभि + स्तुच् - ष्टुचँ प्रसादे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्तोचनम्
अनीयर्
अभिस्तोचनीयः - अभिस्तोचनीया
ण्वुल्
अभिस्तोचकः - अभिस्तोचिका
तुमुँन्
अभिस्तोचितुम्
तव्य
अभिस्तोचितव्यः - अभिस्तोचितव्या
तृच्
अभिस्तोचिता - अभिस्तोचित्री
ल्यप्
अभिस्तुच्य
क्तवतुँ
अभिस्तोचितवान् / अभिस्तुचितवान् - अभिस्तोचितवती / अभिस्तुचितवती
क्त
अभिस्तोचितः / अभिस्तुचितः - अभिस्तोचिता / अभिस्तुचिता
शानच्
अभिस्तोचमानः - अभिस्तोचमाना
ण्यत्
अभिस्तोच्यः - अभिस्तोच्या
घञ्
अभिस्तोचः
अभिस्तुचः - अभिस्तुचा
क्तिन्
अभिस्तुक्तिः


सनादि प्रत्ययाः

उपसर्गाः