कृदन्तरूपाणि - अभि + सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसूदनम्
अनीयर्
अभिसूदनीयः - अभिसूदनीया
ण्वुल्
अभिसूदकः - अभिसूदिका
तुमुँन्
अभिसूदितुम्
तव्य
अभिसूदितव्यः - अभिसूदितव्या
तृच्
अभिसूदिता - अभिसूदित्री
ल्यप्
अभिसूद्य
क्तवतुँ
अभिसूदितवान् - अभिसूदितवती
क्त
अभिसूदितः - अभिसूदिता
शानच्
अभिसूदमानः - अभिसूदमाना
ण्यत्
अभिसूद्यः - अभिसूद्या
घञ्
अभिसूदः
अभिसूदः - अभिसूदा
अभिसूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः