कृदन्तरूपाणि - अभि + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसचनम्
अनीयर्
अभिसचनीयः - अभिसचनीया
ण्वुल्
अभिसाचकः - अभिसाचिका
तुमुँन्
अभिसचितुम्
तव्य
अभिसचितव्यः - अभिसचितव्या
तृच्
अभिसचिता - अभिसचित्री
ल्यप्
अभिसच्य
क्तवतुँ
अभिसचितवान् - अभिसचितवती
क्त
अभिसचितः - अभिसचिता
शानच्
अभिसचमानः - अभिसचमाना
ण्यत्
अभिसाच्यः - अभिसाच्या
अच्
अभिसचः - अभिसचा
घञ्
अभिसाचः
क्तिन्
अभिसक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः