कृदन्तरूपाणि - अभि + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्वञ्चनम्
अनीयर्
अभिश्वञ्चनीयः - अभिश्वञ्चनीया
ण्वुल्
अभिश्वञ्चकः - अभिश्वञ्चिका
तुमुँन्
अभिश्वञ्चितुम्
तव्य
अभिश्वञ्चितव्यः - अभिश्वञ्चितव्या
तृच्
अभिश्वञ्चिता - अभिश्वञ्चित्री
ल्यप्
अभिश्वञ्च्य
क्तवतुँ
अभिश्वञ्चितवान् - अभिश्वञ्चितवती
क्त
अभिश्वञ्चितः - अभिश्वञ्चिता
शानच्
अभिश्वञ्चमानः - अभिश्वञ्चमाना
ण्यत्
अभिश्वञ्च्यः - अभिश्वञ्च्या
अच्
अभिश्वञ्चः - अभिश्वञ्चा
घञ्
अभिश्वञ्चः
अभिश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः