कृदन्तरूपाणि - अभि + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्वचनम्
अनीयर्
अभिश्वचनीयः - अभिश्वचनीया
ण्वुल्
अभिश्वाचकः - अभिश्वाचिका
तुमुँन्
अभिश्वचितुम्
तव्य
अभिश्वचितव्यः - अभिश्वचितव्या
तृच्
अभिश्वचिता - अभिश्वचित्री
ल्यप्
अभिश्वच्य
क्तवतुँ
अभिश्वचितवान् - अभिश्वचितवती
क्त
अभिश्वचितः - अभिश्वचिता
शानच्
अभिश्वचमानः - अभिश्वचमाना
ण्यत्
अभिश्वाच्यः - अभिश्वाच्या
अच्
अभिश्वचः - अभिश्वचा
घञ्
अभिश्वाचः
क्तिन्
अभिश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः