कृदन्तरूपाणि - अभि + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लङ्कनम्
अनीयर्
अभिश्लङ्कनीयः - अभिश्लङ्कनीया
ण्वुल्
अभिश्लङ्ककः - अभिश्लङ्किका
तुमुँन्
अभिश्लङ्कितुम्
तव्य
अभिश्लङ्कितव्यः - अभिश्लङ्कितव्या
तृच्
अभिश्लङ्किता - अभिश्लङ्कित्री
ल्यप्
अभिश्लङ्क्य
क्तवतुँ
अभिश्लङ्कितवान् - अभिश्लङ्कितवती
क्त
अभिश्लङ्कितः - अभिश्लङ्किता
शानच्
अभिश्लङ्कमानः - अभिश्लङ्कमाना
ण्यत्
अभिश्लङ्क्यः - अभिश्लङ्क्या
अच्
अभिश्लङ्कः - अभिश्लङ्का
घञ्
अभिश्लङ्कः
अभिश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः